you are here: home » Articles & Excerpts

excerpts 2

Teachings of Sri Ramakrishna in Eight Aphorisms

    Swami Har­shananda com­posed eight sutras embody­ing the essence of Sri Ramakrishna’s teach­ings. They are pre­sented here­with. (From the Vedanta Kesari, Decem­ber 2011)

ईश्वरोऽस्त्येवः स एव सत्यम्॥१॥
तं द्रष्टुं ज्ञातुं तेन सह आलापं कर्तुं च साध्यम्॥२॥
ईश्वरदर्शनं साक्षात्कारश्च जीवनस्य लक्ष्यम्॥३॥
तद्दर्शनेन साक्षात्कारेण च सर्वं कृतं सर्वं प्राप्तम्॥४॥
तदर्थं गुरुणा भवितव्यम्॥५॥
कामकाञ्चनत्यागः प्रधानं साधनम्॥६॥
सत्यं च॥७॥
व्याकुलतयैवाऽपि ईश्वरसाक्षात्कारः साध्यः॥८॥

īśvaro’styevaḥ sa eva satyam||1||
taṁ draṣṭuṁ jñātuṁ tena saha ālāpaṁ kartuṁ ca sādhyam||2||
īśvaradarśanaṁ sākṣātkāraśca jīvanasya lakṣyam||3||
tad­darśa­nena sākṣātkāreṇa ca sarvaṁ kṛtaṁ sarvaṁ prāptam||4||
tadarthaṁ guruṇā bhavitavyam||5||
kāmakāñ­canatyāgaḥ prad­hānaṁ sādhanam||6||
satyaṁ ca||7||
vyākulatayaivā’pi īśvarasākṣātkāraḥ sādhyaḥ||8||

  1. God ver­ily exists. He alone is the Truth.
  2. It is pos­si­ble to see him, to know him, nay, even to talk with him.
  3. To see him, to realise him, is the goal of life.
  4. By see­ing him, by real­iz­ing him, every­thing is achieved, every­thing is gained.
  5. For this, a guru is necessary.
  6. Renun­ci­a­tion of lust and greed is the main discipline.
  7. And also truth.
  8. God can be realised through intense long­ing also.